Monday, May 6, 2024
HomeOther TextsShiva Sankalpa Suktam

Shiva Sankalpa Suktam

Shiva sankalpa Suktam

Sukta is a divine song.

Shiva Sankalpa means right intention or having an auspicious resolve. The Shiva Sankapa sukta consists of six verses. These six verses are very sacred Vedic verses and constitute a hymn. They are regarded as an Upanishad. In fact some people also call it Shivasamkalpopanishad. These six Shiva Sankalpa mantras are also repeated in the first chapter of Rudrashtadhyayi. Chanting the six mantras of the Shiva Sankalpa for some time everyday, is a method to steady the mind. It is also a method to control one’s subconscious mind (the chitta), and the faculty of thought. The six verses of the Shiva.

  1. 01. Shiva_Sankalpa_suktam Swami Pratyagbodhananda 1:13:48
  2. 02. Shiva_Sankalpa_suktam Swami Pratyagbodhananda 1:06:25
  3. 03. Shiva_Sankalpa_suktam Swami Pratyagbodhananda 50:33
  4. 04. Shiva_Sankalpa_suktam Swami Pratyagbodhananda 1:08:34
  5. 05. Shiva_Sankalpa_suktam Swami Pratyagbodhananda 53:44

yajjāgrato dūramudaiti, daivaṃ tadu suptasya tathaivaiti.dūraṃgamaṃ jyotiṣāṃ jyotirekaṃ,tanme manaḥ śivasaṃkalpamastu ……………………… (1)

yena karmāṇyapaso manīṣiṇo,yaj¤e kṛṇvanti vidatheṣu dhīrāḥ.yadapūrvaṃ yakṣmantḥ prajānāṃ,tanme manaḥ śivasaṃkalpamastu…………………………..(2)

yavpraj¤ānamuta ceto dhṛtiśca,yajjyotirantaramṛtaṃ prajāsu.yasmānna|ṛte kiṃcana karma kriyate,tanme manaḥ śivasaṃkalpamastu……………………………..(3)

yenedaṃ bhūtaṃ bhuvanaṃ bhaviṣyataparigṛhītamamṛtena sarvama.yena yaj¤astāyate saptahotā,tanme manaḥ śivasaṃkalpamastu………………………………..(4)

yasminnṛcḥ sāma yajūṃṣi,yasmina pratiṣṭhitārathanābhāvivārāḥ.yasmiṃścittaṃ sarvamotaṃ prajānāṃ,tanme manaḥ śivasaṃkalpamastu……………………………………….(5)

suṣārathiraśvāniva yanmanuṣyāna,nenīyate|bhīśubhirvājina iva.hṛvpratiṣṭhaṃ yadajiraṃ javiṣṭhaṃ,tanme manaḥ śivasaṃkalpamastu………………………………………(6)

Must Read