Durga Suktam

  1. 01. Durgasuktam Swami Pratyagbodhananda 1:18:05
  2. 02. Durgasuktam Swami Pratyagbodhananda 57:49
  3. 03. Durgasuktam Swami Pratyagbodhananda 1:00:46
  4. 04. Durgasuktam Swami Pratyagbodhananda 1:11:27
  5. 05. Durgasuktam Swami Pratyagbodhananda 46:13
  6. 06. Durgasuktam Swami Pratyagbodhananda 13:13

oṃ || jātave’dase sunavāma soma’ marātīyato nida’hāti veda’ḥ |
sa na’ḥ par-ṣadati’ durgāṇi viśvā’ nāveva sindhu’ṃ duritā‌உtyagniḥ ||

tāmagniva’rṇāṃ tapa’sā jvalantīṃ vai’rocanīṃ ka’rmaphaleṣu juṣṭā”m |
durgāṃ devīgṃ śara’ṇamahaṃ prapa’dye sutara’si tarase’ nama’ḥ ||

agne tvaṃ pā’rayā navyo’ asmānth-svastibhirati’ durgāṇi viśvā” |
pūśca’ pṛthvī ba’hulā na’ urvī bhavā’ tokāya tana’yāya śaṃyoḥ ||

viśvā’ni no durgahā’ jātavedaḥ sindhunna nāvā du’ritā‌உti’par-ṣi |
agne’ atrivanmana’sā gṛṇāno”‌உsmāka’ṃ bodhyavitā tanūnā”m ||

pṛtanā jitagṃ saha’mānamugramagnigṃ hu’vema paramāth-sadhasthā”t |
sa na’ḥ par-ṣadati’ durgāṇi viśvā kṣāma’ddevo ati’ duritā‌உtyagniḥ ||

pratnoṣi’ kamīḍyo’ adhvareṣu’ sanācca hotā navya’śca satsi’ |
svāñcā”‌உgne tanuva’ṃ pipraya’svāsmabhya’ṃ ca saubha’gamāya’jasva ||

gobhirjuṣṭa’mayujo niṣi’ktaṃ tave”ndra viṣṇoranusañca’rema |
nāka’sya pṛṣṭhamabhi saṃvasā’no vaiṣṇa’vīṃ loka iha mā’dayantām ||

oṃ kātyāyanāya’ vidmahe’ kanyakumāri’ dhīmahi | tanno’ durgiḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

More From Forest Beat

Mahālakṣmī-aṣṭakam

Swamini Brahmaprakashananda In the Mahālakṣmī- aṣṭakam, the Goddess Mahālakṣmī is visual- ized as the ādi-śakti or māyā-śakti, who is the cause of this universe. She...
Other Texts
4
minutes

Advaita Makaranda

https://www.youtube.com/playlist?list=PL70C9AF64C7B0FB01
Other Texts
0
minutes

Advaita Makaranda — Swami Tattvavidanandaji

The author of Advaita Makaranda, Lakshmidhara lived centuries ago. He had also written Amåta Taraìgiëi, a ...
Other Texts
0
minutes

Advaita Makaranda — Swami Viditatmananda

The author of Advaita Makaranda, Lakshmidhara lived centuries ago. He had also written Amåta Taraìgiëi, a ...
Other Texts
1
minute